डाॅ. निशिकांत श्रोत्री 

? इंद्रधनुष्य ?

☆ श्रीमद्‌भगवद्‌गीता — अध्याय सहावा — आत्मसंयमयोग — (श्लोक ४१ ते ४७) – मराठी भावानुवाद ☆ डाॅ. निशिकांत श्रोत्री ☆

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।

शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४१ ॥

*

पुण्यवान जाहला असेल जरी योगभ्रष्ट

स्वर्गप्राप्तीपश्चात तया श्रीमान वंश इष्ट ॥४१॥

*

अथवा योगिनामेव कुले भवति धीमताम्‌ ।

एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्‌ ॥ ४२ ॥

*

प्रज्ञावान कुळात अथवा येई तो जन्माला

ऐसा जन्म या संसारे दुर्लभ प्राप्त व्हायाला ॥४२॥

*

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्‌ ।

यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ४३ ॥

*

पुर्वसुकृते तयास मिळतो योगसंस्कार पूर्वदेहाचा

तयामुळे यत्न करी अधिक तो परमात्मप्राप्तीचा ॥४३॥

*

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।

जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥

*

पूर्वाभ्यासे अवश त्यासी भगवंताचे आकर्षण 

योगजिज्ञासू जाई सकाम कर्मफला उल्लंघुन ॥४४॥

*

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।

अनेकजन्मसंसिद्धस्ततो याति परां गतिम्‌ ॥ ४५ ॥

*

सायासाने करी अभ्यास योगी बहुजन्मसिद्ध 

संस्कारसामर्थ्ये पापमुक्त त्वरित परमगती प्राप्त ॥४५॥

*

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥४६॥

*

तपस्वी तथा शास्त्रज्ञाहुनी श्रेष्ठ असे योगी

सकाम कर्मे कर्त्याहुनिया खचित श्रेष्ठ योगी

समस्त जीवितांमध्ये योगाचरणे सर्वश्रेष्ठ योगी

कौन्तेया हे वीर अर्जुना एतदेव तू होई योगी ॥४६॥

*

योगिनामपि सर्वेषां मद्‍गतेनान्तरात्मना ।

श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥४७॥

*

योग्याने ज्या भजिले मजला श्रद्धावान अंतरात्म्याने

परमऱश्रेष्ठ योगी म्हणुनी त्या स्वीकारिले मी  आत्मियतेने  ॥४७॥

*

ॐ तत्सदिति श्रीमद्‌भगवद्‌गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥ ६ ॥

*

ॐ श्रीमद्भगवद्गीताउपनिषद तथा ब्रह्मविद्या योगशास्त्र विषयक श्रीकृष्णार्जुन संवादरूपी आत्मसंयमयोग  नामे निशिकान्त भावानुवादित षष्ठोऽध्याय संपूर्ण ॥६॥

– क्रमशः …

अनुवादक : © डॉ. निशिकान्त श्रोत्री

एम.डी., डी.जी.ओ.

मो ९८९०११७७५४

≈संपादक – श्री हेमन्त बावनकर/सम्पादक मंडळ (मराठी) – सौ. उज्ज्वला केळकर/श्री सुहास रघुनाथ पंडित /सौ. मंजुषा मुळे/सौ. गौरी गाडेकर≈

image_print
0 0 votes
Article Rating

Please share your Post !

Shares
Subscribe
Notify of
guest

0 Comments
Inline Feedbacks
View all comments