डाॅ. निशिकांत श्रोत्री 

? इंद्रधनुष्य ?

☆ श्री ललिता पञ्चरत्नम् स्तोत्रम् – (मूळ रचना : आदी शंकराचार्य) — मराठी भावानुवाद ☆ डाॅ. निशिकांत श्रोत्री ☆

प्रातः स्मरामि ललितावदनारविन्दं

विम्बाधरं पृथुलमौक्तिकशोभिनासम् ।

आकर्णदीर्घनयनं मणिकुण्डलाढ्यं

मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ॥१॥

 

प्रातर्भजामि ललिताभुजकल्पवल्लीं

रक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् ।

माणिक्यहेमवलयाङ्गदशोभमानां

पुण्ड्रेक्षुचापकुसुमेषुसृणिदधानाम् ॥२॥

 

प्रातर्नमामि ललिताचरणारविन्दं

भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।

पद्मासनादिसुरनायकपूजनीयं

पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥३॥

 

प्रातः स्तुवे परशिवां ललितां भवानीं

त्रय्यन्तवेद्यविभवां करुणानवद्याम् ।

विश्वस्य सृष्टिविलयस्थितिहेतुभूतां

विद्येश्वरीं निगमवाङ्मनसातिदूराम् ॥४॥

 

प्रातर्वदामि ललिते तव पुण्यनाम

कामेश्वरीति कमलेति महेश्वरीति ।

श्रीशाम्भवीति जगतां जननी परेति

वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥५॥

 

यः श्लोकपञ्चकमिदं ललिताम्बिकायाः

सौभाग्यदं सुललितं पठति प्रभाते ।

तस्मै ददाति ललिता झटति प्रसन्ना

विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥६॥

||इति श्री आदि शंकराचार्य विरचित ललिता पञ्चरत्न स्तोत्र संपूर्णम् ||

 

ललिता पञ्चरत्न स्तोत्र— मराठी भावानुवाद — डॉ. निशिकांत श्रोत्री

स्मरीतो प्रभाते पद्मवदनी ललीता 

बिंबस्वरूप अधरोष्ठ नथ मौक्तिका 

आकर्णनेत्र विशाल रत्नखचित बाळी 

हास्य मंद विलसे कस्तुरीगंध भाळी ||१||

 

भजीतो प्रभाते कल्पवल्ली ललीता

पल्लवस्वरूप अंगुली शोभिते ती रत्ना

माणिकहेम कंकण शोभा दे बाहुंना

इक्षुचाप पद्मांकुश पुष्पशर हाती  ||२||

 

नमीतो प्रभाते कमलपाद ललीता

भवसिंधुहारिणी भक्तकामाक्षीपूर्ता

पद्मासनी सूरनायक पूजिताती

पद्म ध्वज सुदर्शनांकुश जिया हाती ||३||

 

स्तवीतो प्रभाते पावन ललिता भवानी

वैभवी करुणा विमला वेदांत ज्ञानी

विश्वस्थितीसृष्टी असे विलयाकारिणी 

निगमवैखरीपरा श्रीविद्येश्वरीणी ||४||

 

वदीतो प्रभाते ललिते तव पुण्यनाम

कामेश्वरी कमला महेश्वरी असती नाम

श्रीशाम्भावी जगद्जननी तू सर्वापरेति

त्रिपुरेश्वरी असशी वाचा वाणीदेवी ||५||

 

पठीतो प्रभाते जो ललितापञ्चकाते

सौभाग्य प्राप्त झणी त्या हो भाग्यवंते

त्यासी प्रसन्न होय माता क्षणार्धे ललीता

विद्या श्री विमलसौख्य हो कीर्तीस प्राप्ता ||६||

||इति श्री आदि शंकराचार्य विरचित निशिकांत भावानुवादित ललिता पञ्चरत्न स्तोत्र संपूर्ण||

मूळ संस्कृत रचना :: आदी शंकराचार्य

भावानुवाद : डॉ. निशिकांत श्रोत्री 

९८९०११७७५४

[email protected]

≈संपादक – श्री हेमन्त बावनकर/सम्पादक मंडळ (मराठी) – सौ. उज्ज्वला केळकर/श्री सुहास रघुनाथ पंडित /सौ. मंजुषा मुळे/सौ. गौरी गाडेकर≈

image_print
3 2 votes
Article Rating

Please share your Post !

Shares
Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
G R joshi

सुपर