मराठी साहित्य – इंद्रधनुष्य ☆ श्रीमद्‌भगवद्‌गीता – अध्याय पहिला – ( श्लोक १ ते १० ) – मराठी भावानुवाद ☆ डाॅ. निशिकांत श्रोत्री ☆

डाॅ. निशिकांत श्रोत्री 

? इंद्रधनुष्य ?

☆ श्रीमद्‌भगवद्‌गीता – अध्याय पहिला – ( श्लोक १ ते १० ) – मराठी भावानुवाद ☆ डाॅ. निशिकांत श्रोत्री ☆

संस्कृत श्लोक… 

धृतराष्ट्र उवाच — 

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।

मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।१।।

दृष्टवा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।

आचार्यमुपसंगम्य राजा वचनमब्रवीत्‌ ॥२॥

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्‌।

व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३॥

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि।

युयुधानो विराटश्च द्रुपदश्च महारथः ॥४॥

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्‌ ।

पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङवः ॥५॥

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्‌ ।

सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥६॥

भावानुवाद 

धर्माधिष्ठित कुरुक्षेत्रावर समरोत्सुक, संजय ।

अनुज पाण्डुचे माझे पुत्र सांग करिती काय ॥ १ ।।

व्यूहात पाहुनी पांडव सेना उठला दुर्योधन

समिप जाउनी आचार्यांच्या कथिता झाला वचन ॥२॥

आचार्य पहावी विराट सेना पांडुपुत्रांची

धृष्टद्युम्नाने रचिलेल्या कुशल व्यूहाची ॥३॥

भीमार्जुन हे श्रेष्ठ योद्धे युद्धसिद्ध जाहले 

सात्यकी विराट महारथी द्रुपद येउनी मिळाले ॥४॥

धृष्टद्युम्न चेकितान काशीराज च योद्धे वीर

कुंतिभोज पुरुजितासवे शैब्य पुंगवनर ॥५॥

युधामन्यु पराक्रमी उत्तरमौजा शक्तीमान

महारथी सौभद्रासवे द्रौपदीचे पंच सुत ॥६॥

संस्कृत श्लोक 

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।

नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ॥७॥

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥८॥

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥९॥

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्‌।

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्‌ ॥१०॥

— श्रीमद्भगवद्गीता : अध्याय पहिला

भावानुवाद 

आचार्य कथितो मुख्य सेनानायक आपुले

आपुल्या ज्ञानास्तव नामे सांगणे म्या योजिले ॥७॥

आपुल्या सवे भीष्म विजयी कृप तथा कर्ण 

अश्वत्थामा सोमदत्तसुत भूरिश्रवा तथा विकर्ण ॥८॥

बहूत शस्त्रधारी योद्धे रणांगणी युद्धसज्ज

प्राण घेऊनिया हाती साथ देती सदा मज ॥९॥

भीष्मरक्षित सैन्य अपुले आहे प्रचंड अगणित

भीमरक्षित शत्रुसैन्य संख्येने मात्र मर्यादित ॥१०॥

– क्रमशः भाग पहिला 

अनुवादक : © डॉ. निशिकान्त श्रोत्री

एम.डी., डी.जी.ओ.

मो ९८९०११७७५४

≈संपादक – श्री हेमन्त बावनकर/सम्पादक मंडळ (मराठी) – सौ. उज्ज्वला केळकर/श्री सुहास रघुनाथ पंडित /सौ. मंजुषा मुळे/सौ. गौरी गाडेकर≈